सुबन्तावली ?मीनाक्षीसुन्दरेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामीनाक्षीसुन्दरेश्वरः मीनाक्षीसुन्दरेश्वरौ मीनाक्षीसुन्दरेश्वराः
सम्बोधनम्मीनाक्षीसुन्दरेश्वर मीनाक्षीसुन्दरेश्वरौ मीनाक्षीसुन्दरेश्वराः
द्वितीयामीनाक्षीसुन्दरेश्वरम् मीनाक्षीसुन्दरेश्वरौ मीनाक्षीसुन्दरेश्वरान्
तृतीयामीनाक्षीसुन्दरेश्वरेण मीनाक्षीसुन्दरेश्वराभ्याम् मीनाक्षीसुन्दरेश्वरैः मीनाक्षीसुन्दरेश्वरेभिः
चतुर्थीमीनाक्षीसुन्दरेश्वराय मीनाक्षीसुन्दरेश्वराभ्याम् मीनाक्षीसुन्दरेश्वरेभ्यः
पञ्चमीमीनाक्षीसुन्दरेश्वरात् मीनाक्षीसुन्दरेश्वराभ्याम् मीनाक्षीसुन्दरेश्वरेभ्यः
षष्ठीमीनाक्षीसुन्दरेश्वरस्य मीनाक्षीसुन्दरेश्वरयोः मीनाक्षीसुन्दरेश्वराणाम्
सप्तमीमीनाक्षीसुन्दरेश्वरे मीनाक्षीसुन्दरेश्वरयोः मीनाक्षीसुन्दरेश्वरेषु

समास मीनाक्षीसुन्दरेश्वर

अव्यय ॰मीनाक्षीसुन्दरेश्वरम् ॰मीनाक्षीसुन्दरेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria