Declension table of mīnākṣī

Deva

FeminineSingularDualPlural
Nominativemīnākṣī mīnākṣyau mīnākṣyaḥ
Vocativemīnākṣi mīnākṣyau mīnākṣyaḥ
Accusativemīnākṣīm mīnākṣyau mīnākṣīḥ
Instrumentalmīnākṣyā mīnākṣībhyām mīnākṣībhiḥ
Dativemīnākṣyai mīnākṣībhyām mīnākṣībhyaḥ
Ablativemīnākṣyāḥ mīnākṣībhyām mīnākṣībhyaḥ
Genitivemīnākṣyāḥ mīnākṣyoḥ mīnākṣīṇām
Locativemīnākṣyām mīnākṣyoḥ mīnākṣīṣu

Compound mīnākṣi - mīnākṣī -

Adverb -mīnākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria