Declension table of ?mīmyamāna

Deva

NeuterSingularDualPlural
Nominativemīmyamānam mīmyamāne mīmyamānāni
Vocativemīmyamāna mīmyamāne mīmyamānāni
Accusativemīmyamānam mīmyamāne mīmyamānāni
Instrumentalmīmyamānena mīmyamānābhyām mīmyamānaiḥ
Dativemīmyamānāya mīmyamānābhyām mīmyamānebhyaḥ
Ablativemīmyamānāt mīmyamānābhyām mīmyamānebhyaḥ
Genitivemīmyamānasya mīmyamānayoḥ mīmyamānānām
Locativemīmyamāne mīmyamānayoḥ mīmyamāneṣu

Compound mīmyamāna -

Adverb -mīmyamānam -mīmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria