Declension table of ?mīmyamāna

Deva

MasculineSingularDualPlural
Nominativemīmyamānaḥ mīmyamānau mīmyamānāḥ
Vocativemīmyamāna mīmyamānau mīmyamānāḥ
Accusativemīmyamānam mīmyamānau mīmyamānān
Instrumentalmīmyamānena mīmyamānābhyām mīmyamānaiḥ mīmyamānebhiḥ
Dativemīmyamānāya mīmyamānābhyām mīmyamānebhyaḥ
Ablativemīmyamānāt mīmyamānābhyām mīmyamānebhyaḥ
Genitivemīmyamānasya mīmyamānayoḥ mīmyamānānām
Locativemīmyamāne mīmyamānayoḥ mīmyamāneṣu

Compound mīmyamāna -

Adverb -mīmyamānam -mīmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria