Declension table of ?mīmya

Deva

NeuterSingularDualPlural
Nominativemīmyam mīmye mīmyāni
Vocativemīmya mīmye mīmyāni
Accusativemīmyam mīmye mīmyāni
Instrumentalmīmyena mīmyābhyām mīmyaiḥ
Dativemīmyāya mīmyābhyām mīmyebhyaḥ
Ablativemīmyāt mīmyābhyām mīmyebhyaḥ
Genitivemīmyasya mīmyayoḥ mīmyānām
Locativemīmye mīmyayoḥ mīmyeṣu

Compound mīmya -

Adverb -mīmyam -mīmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria