Declension table of ?mīmya

Deva

MasculineSingularDualPlural
Nominativemīmyaḥ mīmyau mīmyāḥ
Vocativemīmya mīmyau mīmyāḥ
Accusativemīmyam mīmyau mīmyān
Instrumentalmīmyena mīmyābhyām mīmyaiḥ mīmyebhiḥ
Dativemīmyāya mīmyābhyām mīmyebhyaḥ
Ablativemīmyāt mīmyābhyām mīmyebhyaḥ
Genitivemīmyasya mīmyayoḥ mīmyānām
Locativemīmye mīmyayoḥ mīmyeṣu

Compound mīmya -

Adverb -mīmyam -mīmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria