Declension table of ?mīmitavya

Deva

NeuterSingularDualPlural
Nominativemīmitavyam mīmitavye mīmitavyāni
Vocativemīmitavya mīmitavye mīmitavyāni
Accusativemīmitavyam mīmitavye mīmitavyāni
Instrumentalmīmitavyena mīmitavyābhyām mīmitavyaiḥ
Dativemīmitavyāya mīmitavyābhyām mīmitavyebhyaḥ
Ablativemīmitavyāt mīmitavyābhyām mīmitavyebhyaḥ
Genitivemīmitavyasya mīmitavyayoḥ mīmitavyānām
Locativemīmitavye mīmitavyayoḥ mīmitavyeṣu

Compound mīmitavya -

Adverb -mīmitavyam -mīmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria