Declension table of ?mīmitavya

Deva

MasculineSingularDualPlural
Nominativemīmitavyaḥ mīmitavyau mīmitavyāḥ
Vocativemīmitavya mīmitavyau mīmitavyāḥ
Accusativemīmitavyam mīmitavyau mīmitavyān
Instrumentalmīmitavyena mīmitavyābhyām mīmitavyaiḥ mīmitavyebhiḥ
Dativemīmitavyāya mīmitavyābhyām mīmitavyebhyaḥ
Ablativemīmitavyāt mīmitavyābhyām mīmitavyebhyaḥ
Genitivemīmitavyasya mīmitavyayoḥ mīmitavyānām
Locativemīmitavye mīmitavyayoḥ mīmitavyeṣu

Compound mīmitavya -

Adverb -mīmitavyam -mīmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria