Declension table of ?mīmiṣyat

Deva

NeuterSingularDualPlural
Nominativemīmiṣyat mīmiṣyantī mīmiṣyatī mīmiṣyanti
Vocativemīmiṣyat mīmiṣyantī mīmiṣyatī mīmiṣyanti
Accusativemīmiṣyat mīmiṣyantī mīmiṣyatī mīmiṣyanti
Instrumentalmīmiṣyatā mīmiṣyadbhyām mīmiṣyadbhiḥ
Dativemīmiṣyate mīmiṣyadbhyām mīmiṣyadbhyaḥ
Ablativemīmiṣyataḥ mīmiṣyadbhyām mīmiṣyadbhyaḥ
Genitivemīmiṣyataḥ mīmiṣyatoḥ mīmiṣyatām
Locativemīmiṣyati mīmiṣyatoḥ mīmiṣyatsu

Adverb -mīmiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria