Declension table of ?mīmiṣyat

Deva

MasculineSingularDualPlural
Nominativemīmiṣyan mīmiṣyantau mīmiṣyantaḥ
Vocativemīmiṣyan mīmiṣyantau mīmiṣyantaḥ
Accusativemīmiṣyantam mīmiṣyantau mīmiṣyataḥ
Instrumentalmīmiṣyatā mīmiṣyadbhyām mīmiṣyadbhiḥ
Dativemīmiṣyate mīmiṣyadbhyām mīmiṣyadbhyaḥ
Ablativemīmiṣyataḥ mīmiṣyadbhyām mīmiṣyadbhyaḥ
Genitivemīmiṣyataḥ mīmiṣyatoḥ mīmiṣyatām
Locativemīmiṣyati mīmiṣyatoḥ mīmiṣyatsu

Compound mīmiṣyat -

Adverb -mīmiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria