Declension table of ?mīmiṣyantī

Deva

FeminineSingularDualPlural
Nominativemīmiṣyantī mīmiṣyantyau mīmiṣyantyaḥ
Vocativemīmiṣyanti mīmiṣyantyau mīmiṣyantyaḥ
Accusativemīmiṣyantīm mīmiṣyantyau mīmiṣyantīḥ
Instrumentalmīmiṣyantyā mīmiṣyantībhyām mīmiṣyantībhiḥ
Dativemīmiṣyantyai mīmiṣyantībhyām mīmiṣyantībhyaḥ
Ablativemīmiṣyantyāḥ mīmiṣyantībhyām mīmiṣyantībhyaḥ
Genitivemīmiṣyantyāḥ mīmiṣyantyoḥ mīmiṣyantīnām
Locativemīmiṣyantyām mīmiṣyantyoḥ mīmiṣyantīṣu

Compound mīmiṣyanti - mīmiṣyantī -

Adverb -mīmiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria