Declension table of ?mīmiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemīmiṣyamāṇam mīmiṣyamāṇe mīmiṣyamāṇāni
Vocativemīmiṣyamāṇa mīmiṣyamāṇe mīmiṣyamāṇāni
Accusativemīmiṣyamāṇam mīmiṣyamāṇe mīmiṣyamāṇāni
Instrumentalmīmiṣyamāṇena mīmiṣyamāṇābhyām mīmiṣyamāṇaiḥ
Dativemīmiṣyamāṇāya mīmiṣyamāṇābhyām mīmiṣyamāṇebhyaḥ
Ablativemīmiṣyamāṇāt mīmiṣyamāṇābhyām mīmiṣyamāṇebhyaḥ
Genitivemīmiṣyamāṇasya mīmiṣyamāṇayoḥ mīmiṣyamāṇānām
Locativemīmiṣyamāṇe mīmiṣyamāṇayoḥ mīmiṣyamāṇeṣu

Compound mīmiṣyamāṇa -

Adverb -mīmiṣyamāṇam -mīmiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria