Declension table of ?mīmiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemīmiṣyamāṇaḥ mīmiṣyamāṇau mīmiṣyamāṇāḥ
Vocativemīmiṣyamāṇa mīmiṣyamāṇau mīmiṣyamāṇāḥ
Accusativemīmiṣyamāṇam mīmiṣyamāṇau mīmiṣyamāṇān
Instrumentalmīmiṣyamāṇena mīmiṣyamāṇābhyām mīmiṣyamāṇaiḥ mīmiṣyamāṇebhiḥ
Dativemīmiṣyamāṇāya mīmiṣyamāṇābhyām mīmiṣyamāṇebhyaḥ
Ablativemīmiṣyamāṇāt mīmiṣyamāṇābhyām mīmiṣyamāṇebhyaḥ
Genitivemīmiṣyamāṇasya mīmiṣyamāṇayoḥ mīmiṣyamāṇānām
Locativemīmiṣyamāṇe mīmiṣyamāṇayoḥ mīmiṣyamāṇeṣu

Compound mīmiṣyamāṇa -

Adverb -mīmiṣyamāṇam -mīmiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria