Declension table of ?mīmat

Deva

NeuterSingularDualPlural
Nominativemīmat mīmantī mīmatī mīmanti
Vocativemīmat mīmantī mīmatī mīmanti
Accusativemīmat mīmantī mīmatī mīmanti
Instrumentalmīmatā mīmadbhyām mīmadbhiḥ
Dativemīmate mīmadbhyām mīmadbhyaḥ
Ablativemīmataḥ mīmadbhyām mīmadbhyaḥ
Genitivemīmataḥ mīmatoḥ mīmatām
Locativemīmati mīmatoḥ mīmatsu

Adverb -mīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria