Declension table of ?mīmat

Deva

MasculineSingularDualPlural
Nominativemīman mīmantau mīmantaḥ
Vocativemīman mīmantau mīmantaḥ
Accusativemīmantam mīmantau mīmataḥ
Instrumentalmīmatā mīmadbhyām mīmadbhiḥ
Dativemīmate mīmadbhyām mīmadbhyaḥ
Ablativemīmataḥ mīmadbhyām mīmadbhyaḥ
Genitivemīmataḥ mīmatoḥ mīmatām
Locativemīmati mīmatoḥ mīmatsu

Compound mīmat -

Adverb -mīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria