Declension table of ?mīmantī

Deva

FeminineSingularDualPlural
Nominativemīmantī mīmantyau mīmantyaḥ
Vocativemīmanti mīmantyau mīmantyaḥ
Accusativemīmantīm mīmantyau mīmantīḥ
Instrumentalmīmantyā mīmantībhyām mīmantībhiḥ
Dativemīmantyai mīmantībhyām mīmantībhyaḥ
Ablativemīmantyāḥ mīmantībhyām mīmantībhyaḥ
Genitivemīmantyāḥ mīmantyoḥ mīmantīnām
Locativemīmantyām mīmantyoḥ mīmantīṣu

Compound mīmanti - mīmantī -

Adverb -mīmanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria