Declension table of ?mīmanīyā

Deva

FeminineSingularDualPlural
Nominativemīmanīyā mīmanīye mīmanīyāḥ
Vocativemīmanīye mīmanīye mīmanīyāḥ
Accusativemīmanīyām mīmanīye mīmanīyāḥ
Instrumentalmīmanīyayā mīmanīyābhyām mīmanīyābhiḥ
Dativemīmanīyāyai mīmanīyābhyām mīmanīyābhyaḥ
Ablativemīmanīyāyāḥ mīmanīyābhyām mīmanīyābhyaḥ
Genitivemīmanīyāyāḥ mīmanīyayoḥ mīmanīyānām
Locativemīmanīyāyām mīmanīyayoḥ mīmanīyāsu

Adverb -mīmanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria