Declension table of ?mīmanīya

Deva

NeuterSingularDualPlural
Nominativemīmanīyam mīmanīye mīmanīyāni
Vocativemīmanīya mīmanīye mīmanīyāni
Accusativemīmanīyam mīmanīye mīmanīyāni
Instrumentalmīmanīyena mīmanīyābhyām mīmanīyaiḥ
Dativemīmanīyāya mīmanīyābhyām mīmanīyebhyaḥ
Ablativemīmanīyāt mīmanīyābhyām mīmanīyebhyaḥ
Genitivemīmanīyasya mīmanīyayoḥ mīmanīyānām
Locativemīmanīye mīmanīyayoḥ mīmanīyeṣu

Compound mīmanīya -

Adverb -mīmanīyam -mīmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria