Declension table of ?mīmanīya

Deva

MasculineSingularDualPlural
Nominativemīmanīyaḥ mīmanīyau mīmanīyāḥ
Vocativemīmanīya mīmanīyau mīmanīyāḥ
Accusativemīmanīyam mīmanīyau mīmanīyān
Instrumentalmīmanīyena mīmanīyābhyām mīmanīyaiḥ mīmanīyebhiḥ
Dativemīmanīyāya mīmanīyābhyām mīmanīyebhyaḥ
Ablativemīmanīyāt mīmanīyābhyām mīmanīyebhyaḥ
Genitivemīmanīyasya mīmanīyayoḥ mīmanīyānām
Locativemīmanīye mīmanīyayoḥ mīmanīyeṣu

Compound mīmanīya -

Adverb -mīmanīyam -mīmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria