Declension table of ?mīmamānā

Deva

FeminineSingularDualPlural
Nominativemīmamānā mīmamāne mīmamānāḥ
Vocativemīmamāne mīmamāne mīmamānāḥ
Accusativemīmamānām mīmamāne mīmamānāḥ
Instrumentalmīmamānayā mīmamānābhyām mīmamānābhiḥ
Dativemīmamānāyai mīmamānābhyām mīmamānābhyaḥ
Ablativemīmamānāyāḥ mīmamānābhyām mīmamānābhyaḥ
Genitivemīmamānāyāḥ mīmamānayoḥ mīmamānānām
Locativemīmamānāyām mīmamānayoḥ mīmamānāsu

Adverb -mīmamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria