Declension table of ?mīmamāna

Deva

NeuterSingularDualPlural
Nominativemīmamānam mīmamāne mīmamānāni
Vocativemīmamāna mīmamāne mīmamānāni
Accusativemīmamānam mīmamāne mīmamānāni
Instrumentalmīmamānena mīmamānābhyām mīmamānaiḥ
Dativemīmamānāya mīmamānābhyām mīmamānebhyaḥ
Ablativemīmamānāt mīmamānābhyām mīmamānebhyaḥ
Genitivemīmamānasya mīmamānayoḥ mīmamānānām
Locativemīmamāne mīmamānayoḥ mīmamāneṣu

Compound mīmamāna -

Adverb -mīmamānam -mīmamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria