Declension table of ?mīmamāna

Deva

MasculineSingularDualPlural
Nominativemīmamānaḥ mīmamānau mīmamānāḥ
Vocativemīmamāna mīmamānau mīmamānāḥ
Accusativemīmamānam mīmamānau mīmamānān
Instrumentalmīmamānena mīmamānābhyām mīmamānaiḥ mīmamānebhiḥ
Dativemīmamānāya mīmamānābhyām mīmamānebhyaḥ
Ablativemīmamānāt mīmamānābhyām mīmamānebhyaḥ
Genitivemīmamānasya mīmamānayoḥ mīmamānānām
Locativemīmamāne mīmamānayoḥ mīmamāneṣu

Compound mīmamāna -

Adverb -mīmamānam -mīmamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria