Declension table of ?mīmāṃsyamāna

Deva

NeuterSingularDualPlural
Nominativemīmāṃsyamānam mīmāṃsyamāne mīmāṃsyamānāni
Vocativemīmāṃsyamāna mīmāṃsyamāne mīmāṃsyamānāni
Accusativemīmāṃsyamānam mīmāṃsyamāne mīmāṃsyamānāni
Instrumentalmīmāṃsyamānena mīmāṃsyamānābhyām mīmāṃsyamānaiḥ
Dativemīmāṃsyamānāya mīmāṃsyamānābhyām mīmāṃsyamānebhyaḥ
Ablativemīmāṃsyamānāt mīmāṃsyamānābhyām mīmāṃsyamānebhyaḥ
Genitivemīmāṃsyamānasya mīmāṃsyamānayoḥ mīmāṃsyamānānām
Locativemīmāṃsyamāne mīmāṃsyamānayoḥ mīmāṃsyamāneṣu

Compound mīmāṃsyamāna -

Adverb -mīmāṃsyamānam -mīmāṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria