Declension table of ?mīmāṃsyamāna

Deva

MasculineSingularDualPlural
Nominativemīmāṃsyamānaḥ mīmāṃsyamānau mīmāṃsyamānāḥ
Vocativemīmāṃsyamāna mīmāṃsyamānau mīmāṃsyamānāḥ
Accusativemīmāṃsyamānam mīmāṃsyamānau mīmāṃsyamānān
Instrumentalmīmāṃsyamānena mīmāṃsyamānābhyām mīmāṃsyamānaiḥ mīmāṃsyamānebhiḥ
Dativemīmāṃsyamānāya mīmāṃsyamānābhyām mīmāṃsyamānebhyaḥ
Ablativemīmāṃsyamānāt mīmāṃsyamānābhyām mīmāṃsyamānebhyaḥ
Genitivemīmāṃsyamānasya mīmāṃsyamānayoḥ mīmāṃsyamānānām
Locativemīmāṃsyamāne mīmāṃsyamānayoḥ mīmāṃsyamāneṣu

Compound mīmāṃsyamāna -

Adverb -mīmāṃsyamānam -mīmāṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria