सुबन्तावली ?मीमांसितव्य

Roma

पुमान्एकद्विबहु
प्रथमामीमांसितव्यः मीमांसितव्यौ मीमांसितव्याः
सम्बोधनम्मीमांसितव्य मीमांसितव्यौ मीमांसितव्याः
द्वितीयामीमांसितव्यम् मीमांसितव्यौ मीमांसितव्यान्
तृतीयामीमांसितव्येन मीमांसितव्याभ्याम् मीमांसितव्यैः मीमांसितव्येभिः
चतुर्थीमीमांसितव्याय मीमांसितव्याभ्याम् मीमांसितव्येभ्यः
पञ्चमीमीमांसितव्यात् मीमांसितव्याभ्याम् मीमांसितव्येभ्यः
षष्ठीमीमांसितव्यस्य मीमांसितव्ययोः मीमांसितव्यानाम्
सप्तमीमीमांसितव्ये मीमांसितव्ययोः मीमांसितव्येषु

समास मीमांसितव्य

अव्यय ॰मीमांसितव्यम् ॰मीमांसितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria