Declension table of ?mīmāṃsitā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsitā mīmāṃsite mīmāṃsitāḥ
Vocativemīmāṃsite mīmāṃsite mīmāṃsitāḥ
Accusativemīmāṃsitām mīmāṃsite mīmāṃsitāḥ
Instrumentalmīmāṃsitayā mīmāṃsitābhyām mīmāṃsitābhiḥ
Dativemīmāṃsitāyai mīmāṃsitābhyām mīmāṃsitābhyaḥ
Ablativemīmāṃsitāyāḥ mīmāṃsitābhyām mīmāṃsitābhyaḥ
Genitivemīmāṃsitāyāḥ mīmāṃsitayoḥ mīmāṃsitānām
Locativemīmāṃsitāyām mīmāṃsitayoḥ mīmāṃsitāsu

Adverb -mīmāṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria