Declension table of mīmāṃsita

Deva

NeuterSingularDualPlural
Nominativemīmāṃsitam mīmāṃsite mīmāṃsitāni
Vocativemīmāṃsita mīmāṃsite mīmāṃsitāni
Accusativemīmāṃsitam mīmāṃsite mīmāṃsitāni
Instrumentalmīmāṃsitena mīmāṃsitābhyām mīmāṃsitaiḥ
Dativemīmāṃsitāya mīmāṃsitābhyām mīmāṃsitebhyaḥ
Ablativemīmāṃsitāt mīmāṃsitābhyām mīmāṃsitebhyaḥ
Genitivemīmāṃsitasya mīmāṃsitayoḥ mīmāṃsitānām
Locativemīmāṃsite mīmāṃsitayoḥ mīmāṃsiteṣu

Compound mīmāṃsita -

Adverb -mīmāṃsitam -mīmāṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria