Declension table of mīmāṃsita

Deva

MasculineSingularDualPlural
Nominativemīmāṃsitaḥ mīmāṃsitau mīmāṃsitāḥ
Vocativemīmāṃsita mīmāṃsitau mīmāṃsitāḥ
Accusativemīmāṃsitam mīmāṃsitau mīmāṃsitān
Instrumentalmīmāṃsitena mīmāṃsitābhyām mīmāṃsitaiḥ mīmāṃsitebhiḥ
Dativemīmāṃsitāya mīmāṃsitābhyām mīmāṃsitebhyaḥ
Ablativemīmāṃsitāt mīmāṃsitābhyām mīmāṃsitebhyaḥ
Genitivemīmāṃsitasya mīmāṃsitayoḥ mīmāṃsitānām
Locativemīmāṃsite mīmāṃsitayoḥ mīmāṃsiteṣu

Compound mīmāṃsita -

Adverb -mīmāṃsitam -mīmāṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria