Declension table of ?mīmāṃsanīya

Deva

MasculineSingularDualPlural
Nominativemīmāṃsanīyaḥ mīmāṃsanīyau mīmāṃsanīyāḥ
Vocativemīmāṃsanīya mīmāṃsanīyau mīmāṃsanīyāḥ
Accusativemīmāṃsanīyam mīmāṃsanīyau mīmāṃsanīyān
Instrumentalmīmāṃsanīyena mīmāṃsanīyābhyām mīmāṃsanīyaiḥ mīmāṃsanīyebhiḥ
Dativemīmāṃsanīyāya mīmāṃsanīyābhyām mīmāṃsanīyebhyaḥ
Ablativemīmāṃsanīyāt mīmāṃsanīyābhyām mīmāṃsanīyebhyaḥ
Genitivemīmāṃsanīyasya mīmāṃsanīyayoḥ mīmāṃsanīyānām
Locativemīmāṃsanīye mīmāṃsanīyayoḥ mīmāṃsanīyeṣu

Compound mīmāṃsanīya -

Adverb -mīmāṃsanīyam -mīmāṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria