Declension table of ?mīmāṃsamāna

Deva

NeuterSingularDualPlural
Nominativemīmāṃsamānam mīmāṃsamāne mīmāṃsamānāni
Vocativemīmāṃsamāna mīmāṃsamāne mīmāṃsamānāni
Accusativemīmāṃsamānam mīmāṃsamāne mīmāṃsamānāni
Instrumentalmīmāṃsamānena mīmāṃsamānābhyām mīmāṃsamānaiḥ
Dativemīmāṃsamānāya mīmāṃsamānābhyām mīmāṃsamānebhyaḥ
Ablativemīmāṃsamānāt mīmāṃsamānābhyām mīmāṃsamānebhyaḥ
Genitivemīmāṃsamānasya mīmāṃsamānayoḥ mīmāṃsamānānām
Locativemīmāṃsamāne mīmāṃsamānayoḥ mīmāṃsamāneṣu

Compound mīmāṃsamāna -

Adverb -mīmāṃsamānam -mīmāṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria