सुबन्तावली मीमांसाश्लोक

Roma

पुमान्एकद्विबहु
प्रथमामीमांसाश्लोकः मीमांसाश्लोकौ मीमांसाश्लोकाः
सम्बोधनम्मीमांसाश्लोक मीमांसाश्लोकौ मीमांसाश्लोकाः
द्वितीयामीमांसाश्लोकम् मीमांसाश्लोकौ मीमांसाश्लोकान्
तृतीयामीमांसाश्लोकेन मीमांसाश्लोकाभ्याम् मीमांसाश्लोकैः मीमांसाश्लोकेभिः
चतुर्थीमीमांसाश्लोकाय मीमांसाश्लोकाभ्याम् मीमांसाश्लोकेभ्यः
पञ्चमीमीमांसाश्लोकात् मीमांसाश्लोकाभ्याम् मीमांसाश्लोकेभ्यः
षष्ठीमीमांसाश्लोकस्य मीमांसाश्लोकयोः मीमांसाश्लोकानाम्
सप्तमीमीमांसाश्लोके मीमांसाश्लोकयोः मीमांसाश्लोकेषु

समास मीमांसाश्लोक

अव्यय ॰मीमांसाश्लोकम् ॰मीमांसाश्लोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria