सुबन्तावली ?मीमांसाशास्त्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमामीमांसाशास्त्रदीपिका मीमांसाशास्त्रदीपिके मीमांसाशास्त्रदीपिकाः
सम्बोधनम्मीमांसाशास्त्रदीपिके मीमांसाशास्त्रदीपिके मीमांसाशास्त्रदीपिकाः
द्वितीयामीमांसाशास्त्रदीपिकाम् मीमांसाशास्त्रदीपिके मीमांसाशास्त्रदीपिकाः
तृतीयामीमांसाशास्त्रदीपिकया मीमांसाशास्त्रदीपिकाभ्याम् मीमांसाशास्त्रदीपिकाभिः
चतुर्थीमीमांसाशास्त्रदीपिकायै मीमांसाशास्त्रदीपिकाभ्याम् मीमांसाशास्त्रदीपिकाभ्यः
पञ्चमीमीमांसाशास्त्रदीपिकायाः मीमांसाशास्त्रदीपिकाभ्याम् मीमांसाशास्त्रदीपिकाभ्यः
षष्ठीमीमांसाशास्त्रदीपिकायाः मीमांसाशास्त्रदीपिकयोः मीमांसाशास्त्रदीपिकानाम्
सप्तमीमीमांसाशास्त्रदीपिकायाम् मीमांसाशास्त्रदीपिकयोः मीमांसाशास्त्रदीपिकासु

अव्यय ॰मीमांसाशास्त्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria