Declension table of mīmāṃsāsūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāsūtrabhāṣyam mīmāṃsāsūtrabhāṣye mīmāṃsāsūtrabhāṣyāṇi
Vocativemīmāṃsāsūtrabhāṣya mīmāṃsāsūtrabhāṣye mīmāṃsāsūtrabhāṣyāṇi
Accusativemīmāṃsāsūtrabhāṣyam mīmāṃsāsūtrabhāṣye mīmāṃsāsūtrabhāṣyāṇi
Instrumentalmīmāṃsāsūtrabhāṣyeṇa mīmāṃsāsūtrabhāṣyābhyām mīmāṃsāsūtrabhāṣyaiḥ
Dativemīmāṃsāsūtrabhāṣyāya mīmāṃsāsūtrabhāṣyābhyām mīmāṃsāsūtrabhāṣyebhyaḥ
Ablativemīmāṃsāsūtrabhāṣyāt mīmāṃsāsūtrabhāṣyābhyām mīmāṃsāsūtrabhāṣyebhyaḥ
Genitivemīmāṃsāsūtrabhāṣyasya mīmāṃsāsūtrabhāṣyayoḥ mīmāṃsāsūtrabhāṣyāṇām
Locativemīmāṃsāsūtrabhāṣye mīmāṃsāsūtrabhāṣyayoḥ mīmāṃsāsūtrabhāṣyeṣu

Compound mīmāṃsāsūtrabhāṣya -

Adverb -mīmāṃsāsūtrabhāṣyam -mīmāṃsāsūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria