सुबन्तावली ?मीमांसार्थदीप

Roma

पुमान्एकद्विबहु
प्रथमामीमांसार्थदीपः मीमांसार्थदीपौ मीमांसार्थदीपाः
सम्बोधनम्मीमांसार्थदीप मीमांसार्थदीपौ मीमांसार्थदीपाः
द्वितीयामीमांसार्थदीपम् मीमांसार्थदीपौ मीमांसार्थदीपान्
तृतीयामीमांसार्थदीपेन मीमांसार्थदीपाभ्याम् मीमांसार्थदीपैः मीमांसार्थदीपेभिः
चतुर्थीमीमांसार्थदीपाय मीमांसार्थदीपाभ्याम् मीमांसार्थदीपेभ्यः
पञ्चमीमीमांसार्थदीपात् मीमांसार्थदीपाभ्याम् मीमांसार्थदीपेभ्यः
षष्ठीमीमांसार्थदीपस्य मीमांसार्थदीपयोः मीमांसार्थदीपानाम्
सप्तमीमीमांसार्थदीपे मीमांसार्थदीपयोः मीमांसार्थदीपेषु

समास मीमांसार्थदीप

अव्यय ॰मीमांसार्थदीपम् ॰मीमांसार्थदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria