Declension table of mīmāṃsānyāyaprakāśa

Deva

MasculineSingularDualPlural
Nominativemīmāṃsānyāyaprakāśaḥ mīmāṃsānyāyaprakāśau mīmāṃsānyāyaprakāśāḥ
Vocativemīmāṃsānyāyaprakāśa mīmāṃsānyāyaprakāśau mīmāṃsānyāyaprakāśāḥ
Accusativemīmāṃsānyāyaprakāśam mīmāṃsānyāyaprakāśau mīmāṃsānyāyaprakāśān
Instrumentalmīmāṃsānyāyaprakāśena mīmāṃsānyāyaprakāśābhyām mīmāṃsānyāyaprakāśaiḥ mīmāṃsānyāyaprakāśebhiḥ
Dativemīmāṃsānyāyaprakāśāya mīmāṃsānyāyaprakāśābhyām mīmāṃsānyāyaprakāśebhyaḥ
Ablativemīmāṃsānyāyaprakāśāt mīmāṃsānyāyaprakāśābhyām mīmāṃsānyāyaprakāśebhyaḥ
Genitivemīmāṃsānyāyaprakāśasya mīmāṃsānyāyaprakāśayoḥ mīmāṃsānyāyaprakāśānām
Locativemīmāṃsānyāyaprakāśe mīmāṃsānyāyaprakāśayoḥ mīmāṃsānyāyaprakāśeṣu

Compound mīmāṃsānyāyaprakāśa -

Adverb -mīmāṃsānyāyaprakāśam -mīmāṃsānyāyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria