Declension table of mīmāṃsānukramaṇī

Deva

FeminineSingularDualPlural
Nominativemīmāṃsānukramaṇī mīmāṃsānukramaṇyau mīmāṃsānukramaṇyaḥ
Vocativemīmāṃsānukramaṇi mīmāṃsānukramaṇyau mīmāṃsānukramaṇyaḥ
Accusativemīmāṃsānukramaṇīm mīmāṃsānukramaṇyau mīmāṃsānukramaṇīḥ
Instrumentalmīmāṃsānukramaṇyā mīmāṃsānukramaṇībhyām mīmāṃsānukramaṇībhiḥ
Dativemīmāṃsānukramaṇyai mīmāṃsānukramaṇībhyām mīmāṃsānukramaṇībhyaḥ
Ablativemīmāṃsānukramaṇyāḥ mīmāṃsānukramaṇībhyām mīmāṃsānukramaṇībhyaḥ
Genitivemīmāṃsānukramaṇyāḥ mīmāṃsānukramaṇyoḥ mīmāṃsānukramaṇīnām
Locativemīmāṃsānukramaṇyām mīmāṃsānukramaṇyoḥ mīmāṃsānukramaṇīṣu

Compound mīmāṃsānukramaṇi - mīmāṃsānukramaṇī -

Adverb -mīmāṃsānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria