सुबन्तावली ?मीमांसाकुसुमाञ्जलि

Roma

पुमान्एकद्विबहु
प्रथमामीमांसाकुसुमाञ्जलिः मीमांसाकुसुमाञ्जली मीमांसाकुसुमाञ्जलयः
सम्बोधनम्मीमांसाकुसुमाञ्जले मीमांसाकुसुमाञ्जली मीमांसाकुसुमाञ्जलयः
द्वितीयामीमांसाकुसुमाञ्जलिम् मीमांसाकुसुमाञ्जली मीमांसाकुसुमाञ्जलीन्
तृतीयामीमांसाकुसुमाञ्जलिना मीमांसाकुसुमाञ्जलिभ्याम् मीमांसाकुसुमाञ्जलिभिः
चतुर्थीमीमांसाकुसुमाञ्जलये मीमांसाकुसुमाञ्जलिभ्याम् मीमांसाकुसुमाञ्जलिभ्यः
पञ्चमीमीमांसाकुसुमाञ्जलेः मीमांसाकुसुमाञ्जलिभ्याम् मीमांसाकुसुमाञ्जलिभ्यः
षष्ठीमीमांसाकुसुमाञ्जलेः मीमांसाकुसुमाञ्जल्योः मीमांसाकुसुमाञ्जलीनाम्
सप्तमीमीमांसाकुसुमाञ्जलौ मीमांसाकुसुमाञ्जल्योः मीमांसाकुसुमाञ्जलिषु

समास मीमांसाकुसुमाञ्जलि

अव्यय ॰मीमांसाकुसुमाञ्जलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria