सुबन्तावली ?मीमांसाभट्ट

Roma

पुमान्एकद्विबहु
प्रथमामीमांसाभट्टः मीमांसाभट्टौ मीमांसाभट्टाः
सम्बोधनम्मीमांसाभट्ट मीमांसाभट्टौ मीमांसाभट्टाः
द्वितीयामीमांसाभट्टम् मीमांसाभट्टौ मीमांसाभट्टान्
तृतीयामीमांसाभट्टेन मीमांसाभट्टाभ्याम् मीमांसाभट्टैः मीमांसाभट्टेभिः
चतुर्थीमीमांसाभट्टाय मीमांसाभट्टाभ्याम् मीमांसाभट्टेभ्यः
पञ्चमीमीमांसाभट्टात् मीमांसाभट्टाभ्याम् मीमांसाभट्टेभ्यः
षष्ठीमीमांसाभट्टस्य मीमांसाभट्टयोः मीमांसाभट्टानाम्
सप्तमीमीमांसाभट्टे मीमांसाभट्टयोः मीमांसाभट्टेषु

समास मीमांसाभट्ट

अव्यय ॰मीमांसाभट्टम् ॰मीमांसाभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria