सुबन्तावली ?मीलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामीलयिष्यन्ती मीलयिष्यन्त्यौ मीलयिष्यन्त्यः
सम्बोधनम्मीलयिष्यन्ति मीलयिष्यन्त्यौ मीलयिष्यन्त्यः
द्वितीयामीलयिष्यन्तीम् मीलयिष्यन्त्यौ मीलयिष्यन्तीः
तृतीयामीलयिष्यन्त्या मीलयिष्यन्तीभ्याम् मीलयिष्यन्तीभिः
चतुर्थीमीलयिष्यन्त्यै मीलयिष्यन्तीभ्याम् मीलयिष्यन्तीभ्यः
पञ्चमीमीलयिष्यन्त्याः मीलयिष्यन्तीभ्याम् मीलयिष्यन्तीभ्यः
षष्ठीमीलयिष्यन्त्याः मीलयिष्यन्त्योः मीलयिष्यन्तीनाम्
सप्तमीमीलयिष्यन्त्याम् मीलयिष्यन्त्योः मीलयिष्यन्तीषु

समास मीलयिष्यन्ति मीलयिष्यन्ती

अव्यय ॰मीलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria