सुबन्तावली ?मीलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामीलयिष्यमाणः मीलयिष्यमाणौ मीलयिष्यमाणाः
सम्बोधनम्मीलयिष्यमाण मीलयिष्यमाणौ मीलयिष्यमाणाः
द्वितीयामीलयिष्यमाणम् मीलयिष्यमाणौ मीलयिष्यमाणान्
तृतीयामीलयिष्यमाणेन मीलयिष्यमाणाभ्याम् मीलयिष्यमाणैः मीलयिष्यमाणेभिः
चतुर्थीमीलयिष्यमाणाय मीलयिष्यमाणाभ्याम् मीलयिष्यमाणेभ्यः
पञ्चमीमीलयिष्यमाणात् मीलयिष्यमाणाभ्याम् मीलयिष्यमाणेभ्यः
षष्ठीमीलयिष्यमाणस्य मीलयिष्यमाणयोः मीलयिष्यमाणानाम्
सप्तमीमीलयिष्यमाणे मीलयिष्यमाणयोः मीलयिष्यमाणेषु

समास मीलयिष्यमाण

अव्यय ॰मीलयिष्यमाणम् ॰मीलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria