Declension table of mīḍha

Deva

MasculineSingularDualPlural
Nominativemīḍhaḥ mīḍhau mīḍhāḥ
Vocativemīḍha mīḍhau mīḍhāḥ
Accusativemīḍham mīḍhau mīḍhān
Instrumentalmīḍhena mīḍhābhyām mīḍhaiḥ mīḍhebhiḥ
Dativemīḍhāya mīḍhābhyām mīḍhebhyaḥ
Ablativemīḍhāt mīḍhābhyām mīḍhebhyaḥ
Genitivemīḍhasya mīḍhayoḥ mīḍhānām
Locativemīḍhe mīḍhayoḥ mīḍheṣu

Compound mīḍha -

Adverb -mīḍham -mīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria