Declension table of mihireśvara

Deva

MasculineSingularDualPlural
Nominativemihireśvaraḥ mihireśvarau mihireśvarāḥ
Vocativemihireśvara mihireśvarau mihireśvarāḥ
Accusativemihireśvaram mihireśvarau mihireśvarān
Instrumentalmihireśvareṇa mihireśvarābhyām mihireśvaraiḥ mihireśvarebhiḥ
Dativemihireśvarāya mihireśvarābhyām mihireśvarebhyaḥ
Ablativemihireśvarāt mihireśvarābhyām mihireśvarebhyaḥ
Genitivemihireśvarasya mihireśvarayoḥ mihireśvarāṇām
Locativemihireśvare mihireśvarayoḥ mihireśvareṣu

Compound mihireśvara -

Adverb -mihireśvaram -mihireśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria