Declension table of ?midyamāna

Deva

MasculineSingularDualPlural
Nominativemidyamānaḥ midyamānau midyamānāḥ
Vocativemidyamāna midyamānau midyamānāḥ
Accusativemidyamānam midyamānau midyamānān
Instrumentalmidyamānena midyamānābhyām midyamānaiḥ midyamānebhiḥ
Dativemidyamānāya midyamānābhyām midyamānebhyaḥ
Ablativemidyamānāt midyamānābhyām midyamānebhyaḥ
Genitivemidyamānasya midyamānayoḥ midyamānānām
Locativemidyamāne midyamānayoḥ midyamāneṣu

Compound midyamāna -

Adverb -midyamānam -midyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria