Declension table of ?michyamāna

Deva

NeuterSingularDualPlural
Nominativemichyamānam michyamāne michyamānāni
Vocativemichyamāna michyamāne michyamānāni
Accusativemichyamānam michyamāne michyamānāni
Instrumentalmichyamānena michyamānābhyām michyamānaiḥ
Dativemichyamānāya michyamānābhyām michyamānebhyaḥ
Ablativemichyamānāt michyamānābhyām michyamānebhyaḥ
Genitivemichyamānasya michyamānayoḥ michyamānānām
Locativemichyamāne michyamānayoḥ michyamāneṣu

Compound michyamāna -

Adverb -michyamānam -michyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria