Declension table of ?michyamāna

Deva

MasculineSingularDualPlural
Nominativemichyamānaḥ michyamānau michyamānāḥ
Vocativemichyamāna michyamānau michyamānāḥ
Accusativemichyamānam michyamānau michyamānān
Instrumentalmichyamānena michyamānābhyām michyamānaiḥ michyamānebhiḥ
Dativemichyamānāya michyamānābhyām michyamānebhyaḥ
Ablativemichyamānāt michyamānābhyām michyamānebhyaḥ
Genitivemichyamānasya michyamānayoḥ michyamānānām
Locativemichyamāne michyamānayoḥ michyamāneṣu

Compound michyamāna -

Adverb -michyamānam -michyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria