Declension table of ?michat

Deva

MasculineSingularDualPlural
Nominativemichan michantau michantaḥ
Vocativemichan michantau michantaḥ
Accusativemichantam michantau michataḥ
Instrumentalmichatā michadbhyām michadbhiḥ
Dativemichate michadbhyām michadbhyaḥ
Ablativemichataḥ michadbhyām michadbhyaḥ
Genitivemichataḥ michatoḥ michatām
Locativemichati michatoḥ michatsu

Compound michat -

Adverb -michantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria