Declension table of ?michantī

Deva

FeminineSingularDualPlural
Nominativemichantī michantyau michantyaḥ
Vocativemichanti michantyau michantyaḥ
Accusativemichantīm michantyau michantīḥ
Instrumentalmichantyā michantībhyām michantībhiḥ
Dativemichantyai michantībhyām michantībhyaḥ
Ablativemichantyāḥ michantībhyām michantībhyaḥ
Genitivemichantyāḥ michantyoḥ michantīnām
Locativemichantyām michantyoḥ michantīṣu

Compound michanti - michantī -

Adverb -michanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria