Declension table of ?miṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemiṣyamāṇā miṣyamāṇe miṣyamāṇāḥ
Vocativemiṣyamāṇe miṣyamāṇe miṣyamāṇāḥ
Accusativemiṣyamāṇām miṣyamāṇe miṣyamāṇāḥ
Instrumentalmiṣyamāṇayā miṣyamāṇābhyām miṣyamāṇābhiḥ
Dativemiṣyamāṇāyai miṣyamāṇābhyām miṣyamāṇābhyaḥ
Ablativemiṣyamāṇāyāḥ miṣyamāṇābhyām miṣyamāṇābhyaḥ
Genitivemiṣyamāṇāyāḥ miṣyamāṇayoḥ miṣyamāṇānām
Locativemiṣyamāṇāyām miṣyamāṇayoḥ miṣyamāṇāsu

Adverb -miṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria