Declension table of ?miṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemiṣyamāṇam miṣyamāṇe miṣyamāṇāni
Vocativemiṣyamāṇa miṣyamāṇe miṣyamāṇāni
Accusativemiṣyamāṇam miṣyamāṇe miṣyamāṇāni
Instrumentalmiṣyamāṇena miṣyamāṇābhyām miṣyamāṇaiḥ
Dativemiṣyamāṇāya miṣyamāṇābhyām miṣyamāṇebhyaḥ
Ablativemiṣyamāṇāt miṣyamāṇābhyām miṣyamāṇebhyaḥ
Genitivemiṣyamāṇasya miṣyamāṇayoḥ miṣyamāṇānām
Locativemiṣyamāṇe miṣyamāṇayoḥ miṣyamāṇeṣu

Compound miṣyamāṇa -

Adverb -miṣyamāṇam -miṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria