Declension table of ?miṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemiṣyamāṇaḥ miṣyamāṇau miṣyamāṇāḥ
Vocativemiṣyamāṇa miṣyamāṇau miṣyamāṇāḥ
Accusativemiṣyamāṇam miṣyamāṇau miṣyamāṇān
Instrumentalmiṣyamāṇena miṣyamāṇābhyām miṣyamāṇaiḥ miṣyamāṇebhiḥ
Dativemiṣyamāṇāya miṣyamāṇābhyām miṣyamāṇebhyaḥ
Ablativemiṣyamāṇāt miṣyamāṇābhyām miṣyamāṇebhyaḥ
Genitivemiṣyamāṇasya miṣyamāṇayoḥ miṣyamāṇānām
Locativemiṣyamāṇe miṣyamāṇayoḥ miṣyamāṇeṣu

Compound miṣyamāṇa -

Adverb -miṣyamāṇam -miṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria